为了正常的体验网站,请在浏览器设置里面开启Javascript功能!
首页 > 菩薩戒羯磨文

菩薩戒羯磨文

2010-07-07 4页 doc 45KB 53阅读

用户头像

is_409192

暂无简介

举报
菩薩戒羯磨文菩薩戒羯磨文(梵文) Source: Dutt, Nalinaksa.Bodhisattva-prātimokṣa-sūtram. Calcutta : Calcutta Oriental Press, 1931, p 11-19   Bodhisattva-prātimokṣa-sūtram   om namaḥ sarvvabuddhabodhisattvebhyaḥ| ye ca te bodhisattvānāṁ trayaḥ śīlaskandhā uktāḥ| saṁvara śīlaṁ kuśalad...
菩薩戒羯磨文
菩薩戒羯磨文(梵文) Source: Dutt, Nalinaksa.Bodhisattva-prātimokṣa-sūtram. Calcutta : Calcutta Oriental Press, 1931, p 11-19   Bodhisattva-prātimokṣa-sūtram   om namaḥ sarvvabuddhabodhisattvebhyaḥ| ye ca te bodhisattvānāṁ trayaḥ śīlaskandhā uktāḥ| saṁvara śīlaṁ kuśaladharmmasaṁgrāhakaśīlaṁ sattvārthakriyāśīlaṁ ca teṣu śikṣitukāmena gṛhiṇā vā pravrajitena vā'nuttarāyāṁ samyaksaṁbodhau kṛtapraṇidhānena sahadhārmmikasya bodhisattvasya mahāpuṇyanidhānasya vāg vijñaptyartha grahaṇāvabodhasamarthasya pādayornnipatyādhyeṣaṇā kāryā| tavāhaṁ kulaputrāyuṣman bhadanteti vā'ntikāt bodhisattvaśīlasaṁvarasamādānamākāṅkṣābhyādātum| tadarhasyanuparodhena muhūrttamadanukampayā dātuṁ śrotuñceti|| trirevamadhyeṣya ekāṁsamuttarāṅgaṁ kṛtvādaśasu dikṣvatītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ mahābhūmipraviṣṭānāṁ ca bodhisattvānāṁ sāmīcīṁ kṛttvā teṣāṁ guṇānāmukhīkṛtya ghanarasaṁ cetaḥprasādaṁ saṁjanayya nīcairjānumaṇḍalenotkuṭukena vā sthitvā tathāgatapratimāṁ purataḥ saṁsthāpya saṁpūjya puraskṛtyaivaṁ syādvacanīyaḥ| anuprayaccha me kulaputrāyuṣmān bhadanteti vā bodhisattvaśīlasaṁvarasamādānamiti|   tat ekāgrāṁ smṛtimupasthāpya citta prasādamevānuvṛṁhayata| na cirasyedānī me'kṣayasyāprameyasya niruttarasya mahāpuṇyanidhānasya prāptirbhaviṣyatīti| evamevārthamanuvicintayatā tūṣṇīṁ bhavitavyam| tena punarvvijñena bodhisattvena sa tathā pratipanno bodhisattvo'vikṣiptena cetasā sthitena vā niṣaṇṇena vā evaṁ syādvacanīyaḥ| śṛṇu tvamevannāman kulaputrāyuṣman bhadanteti vā bodhisattvo'si bodhau ca kṛtapraṇidhānaḥ| tena omiti pratijñātavyaṁ| sa punaruttari evaṁsyādvacanīyaḥ| pratīcchasi tvamevannāman kulaputrāyuṣmān bhadanteti vā bodhisattvo'si bodhau kṛtapraṇidhāno mamāntikāt sarvvāṇi bodhisattvaśikṣāpadāni sarvvañca bodhisattvaśīlaṁ saṁvaraśīlaṁ kuśaladharmmasaṁgrāhakaśīlaṁ sattvārthakriyāśīlaṁ ca yacchīlamatītānāṁ bodhisattvanāmabhūt yāni ca śikṣāpadāni| yacchīlamanāgatānām bodhisattvānāṁ bhaviṣyati yāni ca śikṣāpadāni| yacchīlametarhi daśasu dikṣu pratyutpannānāṁ bodhisattvānāṁ bhavati yāni ca śikṣāpadāni| yeṣu ca śikṣāpadeṣu yeṣu śīleṣvatītāḥ sarvvabodhisattvāḥ śikṣitavantaḥ| anāgatāḥ sarvvabodhisattvāḥ śikṣiṣyante| pratyutpannāḥ sarvvabodhisattvāḥ śikṣante| tena pratigṛṇhāmīti pratijñātavyaṁ|| trirevam||   samanvāharantu māṁ daśadiglokadhānusannipatitā buddhā bhagavanto bodhisattvāḥ| samanvāharatvācāryyo'hamevannāmā yatkiñcitkāyavāṅmanobhirbuddha bodhisattvān mātāpitarau tadanyān vā sattvān samāgamyehajanmanyanyeṣu vā janmāṁ tareṣu mayāpāyaṁ kṛtaṁ kāritamanumoditam vā tat sarvvamaikadhyamabhisaṁkṣipya piṇḍayitvā tulayitvā sarvvabuddhabodhisattvānāmācāryyasya cāntike'grayā pravarayā pratideśanayā pratideśayāmi jānan smaran na praticchādayāmi|| trirevam||   sohamevaṁnāmā evaṁdeśitātyaya imaṁ divasamupādāya āvodhimaṇḍaniṣadanāt buddhaṁ bhagavantaṁ mahākārūṇikaṁ sarvvajñaṁ sarvvadarśinaṁ sarvvavairabhayātītaṁ mahāpuruṣamabhedyakāyamanuttarakāyaṁ dharmmakāyaṁ śaraṇaṁ gacchāmi dvipadānāmagryam|| so'hamevaṁnāmā evaṁdeśitātyaya imaṁ divasamupādāya ābodhimaṇḍadiṣadanāddharma śaraṇaṁ gacchāmi śāntaṁ virāgāṇāṁ pravaram| so'hamevaṁnāmā evaṁdeśitātyaya imaṁ divasamupādāya ābodhimaṇḍaniṣadanādavaivarttikabodhisattvasaṁghaṁ śaraṇaṁ gacchāmi gaṇāṇāṁ śreṣṭham|| trirevam||   sohamevaṁnāmā evaṁdeśitātyayastriśaraṇagato'nantasattvadhātūttāraṇāyābhyuddharaṇāya saṁsāraduḥkhāt paritrāṇāya sarvvajñajñāne anuttare pratiṣṭhāpanāya| yathā te atītānāgatapratyutpannā bodhisattvā bodhicittamutpādya buddhatvamadhigatavanto'dhigamiṣyanti adhigacchanti ca| yathā sarvvabuddhā'nāvaraṇena buddhajñānena buddh cakṣuṣā jānanti paśyanti yathā dharmmāṇāṁ niḥsvabhāvatāma (?) nujānanti| tena vidhinā ahamevaṁnāmā evaṁnāmna ācāryyasyāntikāt sarvvabuddhabodhisattvānāṁ ca purato'nuttarāyāṁ samyaksambodhau cittamutpādayāmi|| trirevam||   idaṁ cāhamatyayadeśanātriśaraṇagamanabodhicittotpādajanitaṁ kuśalamūlamanuttarāyāṁ samyaksaṁbodhau pariṇāmayāmi yadahaṁ loke aśaraṇe alayane aparāyaṇe'dvipe trāṇaṁ śaraṇaṁ layaṇaṁ parāyaṇaṁ dvīpo bhaveyam| sarvvasattvāṁśca bhavārṇavādutīrṇastārayeyam| aparinirvṛtānanāvaraṇena dharmmadhātuparinirvāṇena parinirvvāpayeyam| anāśvastānāśvāśayeyam|| trirapi||   sohamevaṁnāmā evamutpāditabodhicitto'nantasattvadhātuṁ yathā mātāpitṛbhaginībhrātṛputraduhitranyatamānyatamajñātisālohitasthānīyāṁstathā pratigṛṇhāmi| pratigṛhya ca yathāśakti yathābalam yathājñānaṁ kuśalamūlaṁ samāropayāmi| itaḥ prabhṛti yatkiñcit dānaṁ dāsyāmi śīlaṁ rakṣiṣyāmi kṣāṁti saṁpādayiṣyāmi vīryamārabhya dhyānaṁ samāpatsye prajñayā vyavacāryya upāyakauśalyaṁ vā śikṣiṣye tat sarvvasattvānāmarthāya hitāya sukhāya||   uttarāṁ ca samyaksaṁbodhimārabhya teṣāṁ mahābhūmipraviṣṭānāṁ bodhisattvānāṁ mahākāruṇikāṇāṁ mahāyāne sāmicīmanupravrajāmi| anupravrajya bodhisattvo'haṁ bodhisattva iti māmitaḥ prabhṛtyācāryyo dhārayatu|| trirevam||   tatastenācāryyeṇa tasyāḥ pratimāyāḥ purato daśasu dikṣu buddhabodhisattvānāṁ tiṣṭhatāṁ dhriyatāṁ yāpayatāṁ pādayornnipatya sāmicīṁ kṛtvā evamārocayitavyam| gṛhītamanenaivaṁnāmnā bodhisattvena mamaivaṁnāmno bodhisattvasyāntikāt yāvat trirapi bodhisatvaśīlasaṁvarasamādānam| sohamevaṁnāmā bodhisattva ātmānaṁ sākṣibhūtaṁ prajānan asyaivaṁnāmno bodhisattvasya paramāryyāṇāṁ viparokṣāṇāmapi sarvatra sarvvasattvānāṁ viparokṣabuddhīnāṁ daśadikṣvanantāparyyanteṣu lokadhātuṣvārocayāmi| asmin bodhisattvaśīlasaṁvarasamādānam|| trirevam||   evaṁ punaḥ śīlasaṁvarasamādānakarmmasamāptyanantaraṁ dharmmatā khalveṣā yad daśasu dikṣvanantāparyyantesu lokadhātuṣu tathāgatānāṁ tiṣṭhatāṁ dhriyatāṁ yāpayatāṁ mahābhūmipraviṣṭānāṁ ca bodhisattvānāṁ tadrupaṁ nimittam prādurbhavati yena teṣāmevaṁ bhavati| evaṁnāmnā bodhisattvena evaṁnāmno bodhisattvasyāntikāt bodhisattvaśīlasaṁvara samādānaṁ samāttamiti|| evaṁ tāvat parataḥ samādānavidhiruktaḥ||   yadi tairguṇairyuktaḥ pudgalo na sannihitaḥ syāt tato bodhisattvena tathāgatapratimāyāḥ purataḥ svayamapi bodhisattvaśīlasaṁvarasamādāne vacanīyam| evaṁ ca karaṇīyam| ekāṁsamuttarāsaṅgaṁ kṛtvā daśasu dikṣvatītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ mahābhūmipraviṣṭānāṁ ca bodhisattvānāṁ sāmīcīṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya utkuṭukena vā idam syādvacanīyam| ahamevaṁnāmā daśasu dikṣu sarvatathāgatān mahābhūmipraviṣṭāṁśca bodhisattvān vijñāpayāmi| teṣāṁ purataḥ sarvvāṇi bodhisatvaśikṣāpadāni sarvvaṁ ca bodhisattvaśīlaṁ samādade| yacchīlamityādi pūrvvavat yāvat bodhisattvo bodhisattva iti| māmitaḥ prabhṛti buddha bhagavanto bodhisattvāśca dhārayantviti vijñaptiḥ||0||
/
本文档为【菩薩戒羯磨文】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。 本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。 网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。

历史搜索

    清空历史搜索